bhairav kavach Things To Know Before You Buy

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥



इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

೧೮

Your browser isn’t supported any more. Update it to find more info the very best YouTube knowledge and our most up-to-date options. Find out more

संहारभैरवः पायादीशान्यां च महेश्वरः

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page